Original

साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे ।संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ॥ १८३ ॥

Segmented

साधुः भवाञ् श्रुत-अर्थः ऽस्मि प्रीयते न च विश्वसे संस्तवैः वा धन-ओघैः वा न अहम् शक्यः पुनः त्वया

Analysis

Word Lemma Parse
साधुः साधु pos=a,g=m,c=1,n=s
भवाञ् भवत् pos=a,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
प्रीयते प्री pos=v,p=3,n=s,l=lat
pos=i
pos=i
विश्वसे विश्वस् pos=v,p=1,n=s,l=lat
संस्तवैः संस्तव pos=n,g=m,c=3,n=p
वा वा pos=i
धन धन pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
वा वा pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s