Original

इति संस्तूयमानो हि मार्जारेण स मूषकः ।मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत् ॥ १८२ ॥

Segmented

इति संस्तूयमानो हि मार्जारेण स मूषकः मनसा भावगम्भीरम् मार्जारम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मार्जारेण मार्जार pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मूषकः मूषक pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
भावगम्भीरम् भावगम्भीरम् pos=i
मार्जारम् मार्जार pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan