Original

धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु ।मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि ॥ १८१ ॥

Segmented

धिक् शब्दो हि बुधैः दृष्टो मद्विधेषु मनस्विषु मरणम् धर्म-तत्त्व-ज्ञ न माम् शङ्कितुम् अर्हसि

Analysis

Word Lemma Parse
धिक् धिक् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
हि हि pos=i
बुधैः बुध pos=a,g=m,c=3,n=p
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मद्विधेषु मद्विध pos=a,g=m,c=7,n=p
मनस्विषु मनस्विन् pos=a,g=m,c=7,n=p
मरणम् मरण pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
शङ्कितुम् शङ्क् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat