Original

धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः ।मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः ॥ १७९ ॥

Segmented

धर्म-ज्ञः ऽस्मि गुण-ज्ञः ऽस्मि कृतज्ञो ऽस्मि विशेषतः मित्रेषु वत्सलः च अस्मि त्वद्विधेषु विशेषतः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गुण गुण pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कृतज्ञो कृतज्ञ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
विशेषतः विशेषतः pos=i
मित्रेषु मित्र pos=n,g=n,c=7,n=p
वत्सलः वत्सल pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वद्विधेषु त्वद्विध pos=a,g=m,c=7,n=p
विशेषतः विशेषतः pos=i