Original

संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः ।उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः ॥ १७७ ॥

Segmented

संमन्ये ऽहम् तव प्रज्ञाम् यः त्वम् मम हिते रतः उक्तवान् अर्थ-तत्त्वेन मया संभिन्न-दर्शनः

Analysis

Word Lemma Parse
संमन्ये सम्मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अर्थ अर्थ pos=n,comp=y
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
संभिन्न सम्भिद् pos=va,comp=y,f=part
दर्शनः दर्शन pos=n,g=m,c=1,n=s