Original

शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः ।तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया ॥ १७५ ॥

Segmented

शत्रून् सम्यग् विजानन्ति दुर्बला ये बलीयसः तेषाम् न चाल्यते बुद्धिः आत्म-अर्थम् कृत-निश्चया

Analysis

Word Lemma Parse
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
दुर्बला दुर्बल pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
बलीयसः बलीयस् pos=a,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
चाल्यते चालय् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
निश्चया निश्चय pos=n,g=f,c=1,n=s