Original

न त्वात्मनः संप्रदानं धनरत्नवदिष्यते ।आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि ॥ १७३ ॥

Segmented

न तु आत्मनः संप्रदानम् धन-रत्न-वत् इष्यते आत्मा तु सर्वतो रक्ष्यो दारैः अपि धनैः अपि

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
संप्रदानम् सम्प्रदान pos=n,g=n,c=1,n=s
धन धन pos=n,comp=y
रत्न रत्न pos=n,comp=y
वत् वत् pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वतो सर्वतस् pos=i
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
दारैः दार pos=n,g=m,c=3,n=p
अपि अपि pos=i
धनैः धन pos=n,g=n,c=3,n=p
अपि अपि pos=i