Original

ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् ।दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥ १७२ ॥

Segmented

ऐश्वर्य-धन-रत्नानाम् प्रत्यमित्रे ऽपि तिष्ठताम् दृष्टा हि पुनः आवृत्तिः जीवताम् इति नः श्रुतम्

Analysis

Word Lemma Parse
ऐश्वर्य ऐश्वर्य pos=n,comp=y
धन धन pos=n,comp=y
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
प्रत्यमित्रे प्रत्यमित्र pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
तिष्ठताम् स्था pos=va,g=n,c=6,n=p,f=part
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
पुनः पुनर् pos=i
आवृत्तिः आवृत्ति pos=n,g=f,c=1,n=s
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part