Original

आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा ।अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥ १७१ ॥

Segmented

आत्म-अर्थे संततिः त्यज् राज्यम् रत्नम् धनम् तथा अपि सर्व-स्वम् उत्सृज्य रक्षेद् आत्मानम् आत्मना

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
संततिः संतति pos=n,g=f,c=1,n=s
त्यज् त्यज् pos=va,g=f,c=1,n=s,f=krtya
राज्यम् राज्य pos=n,g=n,c=1,n=s
रत्नम् रत्न pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s