Original

यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते ।अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥ १७ ॥

Segmented

यः तु अमित्रेन संधत्ते मित्रेण च विरुध्यते अर्थ-युक्तिम् समालोक्य सु महत् विन्दते फलम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अमित्रेन अमित्र pos=n,g=m,c=3,n=s
संधत्ते संधा pos=v,p=3,n=s,l=lat
मित्रेण मित्र pos=n,g=m,c=3,n=s
pos=i
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat
अर्थ अर्थ pos=n,comp=y
युक्तिम् युक्ति pos=n,g=f,c=2,n=s
समालोक्य समालोकय् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s