Original

बलवत्संनिकर्षो हि न कदाचित्प्रशस्यते ।प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा ॥ १६९ ॥

Segmented

बलवत्-संनिकर्षः हि न कदाचित् प्रशस्यते प्रशान्ताद् अपि मे प्राज्ञ भेतव्यम् बलिनः सदा

Analysis

Word Lemma Parse
बलवत् बलवत् pos=a,comp=y
संनिकर्षः संनिकर्ष pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
कदाचित् कदाचिद् pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
प्रशान्ताद् प्रशम् pos=va,g=m,c=5,n=s,f=part
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
प्राज्ञ प्राज्ञ pos=a,g=m,c=8,n=s
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
बलिनः बलिन् pos=a,g=m,c=5,n=s
सदा सदा pos=i