Original

स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे ।नाहं त्वया समेष्यामि निर्वृतो भव लोमश ॥ १६८ ॥

Segmented

स्वस्ति ते ऽस्तु गमिष्यामि दूराद् अपि ते उद्विजे न अहम् त्वया समेष्यामि निर्वृतो भव लोमश

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
दूराद् दूरात् pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
उद्विजे उद्विज् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
समेष्यामि समि pos=v,p=1,n=s,l=lrt
निर्वृतो निर्वृत pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
लोमश लोमश pos=n,g=m,c=8,n=s