Original

शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च ।भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥ १६७ ॥

Segmented

शत्रोः अन्नाद्य-भूतः सन् क्लिष्टस्य क्षुधितस्य च भक्ष्यम् मृगयमाणस्य कः प्राज्ञो विषयम् व्रजेत्

Analysis

Word Lemma Parse
शत्रोः शत्रु pos=n,g=m,c=6,n=s
अन्नाद्य अन्नाद्य pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
क्लिष्टस्य क्लिश् pos=va,g=m,c=6,n=s,f=part
क्षुधितस्य क्षुध् pos=va,g=m,c=6,n=s,f=part
pos=i
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
मृगयमाणस्य मृगय् pos=va,g=m,c=6,n=s,f=part
कः pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin