Original

नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे ।शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि ॥ १६६ ॥

Segmented

न अहम् त्वया समेष्यामि वृत्तो हेतुः समागमे शिवम् ध्यायस्व मे अत्र स्थः सुकृतम् स्मर्यते यदि

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
समेष्यामि समि pos=v,p=1,n=s,l=lrt
वृत्तो वृत् pos=va,g=m,c=1,n=s,f=part
हेतुः हेतु pos=n,g=m,c=1,n=s
समागमे समागम pos=n,g=m,c=7,n=s
शिवम् शिव pos=n,g=n,c=2,n=s
ध्यायस्व ध्या pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
स्थः स्थ pos=a,g=m,c=1,n=s
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
स्मर्यते स्मृ pos=v,p=3,n=s,l=lat
यदि यदि pos=i