Original

त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये ।कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि ॥ १६५ ॥

Segmented

त्वया माम् सहितम् दृष्ट्वा प्रिया भार्या सुताः च ये कस्मात् माम् ते न खादेयुः हृष्टाः प्रणयिनः त्वे

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रिया प्रिय pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
कस्मात् कस्मात् pos=i
माम् मद् pos=n,g=,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
खादेयुः खाद् pos=v,p=3,n=p,l=vidhilin
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रणयिनः प्रणयिन् pos=a,g=m,c=1,n=p
त्वे त्वद् pos=n,g=,c=7,n=s