Original

यच्चापि पुत्रदारं स्वं तत्संनिसृजसे मयि ।शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् ॥ १६४ ॥

Segmented

यत् च अपि पुत्र-दारम् स्वम् तत् संनिसृजसे मयि शुश्रूषाम् नाम मे कर्तुम् सखे मम न तत् क्षमम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
पुत्र पुत्र pos=n,comp=y
दारम् दार pos=n,g=n,c=1,n=s
स्वम् स्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
संनिसृजसे संनिसृज् pos=v,p=2,n=s,l=lat
मयि मद् pos=n,g=,c=7,n=s
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
नाम नाम pos=i
मे मद् pos=n,g=,c=6,n=s
कर्तुम् कृ pos=vi
सखे सखि pos=n,g=,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s