Original

जानामि क्षुधितं हि त्वामाहारसमयश्च ते ।स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः ॥ १६३ ॥

Segmented

जानामि क्षुधितम् हि त्वाम् आहार-समयः च ते स त्वम् माम् अभिसंधाय भक्ष्यम् मृगयसे पुनः

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
क्षुधितम् क्षुध् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहार आहार pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभिसंधाय अभिसंधा pos=vi
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
मृगयसे मृगय् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i