Original

भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा ।शास्त्रज्ञमभिसंधाय नूनं भक्षयिताद्य माम् ॥ १६२ ॥

Segmented

भक्ष्य-अर्थम् एव बद्धः त्वम् स मुक्तः प्रसृतः क्षुधा शास्त्र-ज्ञम् अभिसंधाय नूनम् भक्षयिता अद्य माम्

Analysis

Word Lemma Parse
भक्ष्य भक्ष्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
प्रसृतः प्रसृ pos=va,g=m,c=1,n=s,f=part
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
शास्त्र शास्त्र pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अभिसंधाय अभिसंधा pos=vi
नूनम् नूनम् pos=i
भक्षयिता भक्षय् pos=v,p=3,n=s,l=lrt
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s