Original

संमन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् ।भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम् ॥ १६१ ॥

Segmented

संमन्ये ऽहम् तव प्रज्ञाम् यत् मोक्षात् प्रत्यनन्तरम् भक्ष्यम् मृगयसे नूनम् सुख-उपायम् असंशयम्

Analysis

Word Lemma Parse
संमन्ये सम्मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
मोक्षात् मोक्ष pos=n,g=m,c=5,n=s
प्रत्यनन्तरम् प्रत्यनन्तर pos=a,g=n,c=1,n=s
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
मृगयसे मृगय् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
सुख सुख pos=n,comp=y
उपायम् उपाय pos=n,g=n,c=2,n=s
असंशयम् असंशयम् pos=i