Original

अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली ।नावयोर्विद्यते संधिर्नियुक्ते विषमे बले ॥ १६० ॥

Segmented

अहम् अन्नम् भवान् भोक्ता दुर्बलो ऽहम् भवान् बली न नौ विद्यते संधिः नियुक्ते विषमे बले

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
भोक्ता भोक्तृ pos=n,g=m,c=1,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
pos=i
नौ मद् pos=n,g=,c=6,n=d
विद्यते विद् pos=v,p=3,n=s,l=lat
संधिः संधि pos=n,g=m,c=1,n=s
नियुक्ते नियुज् pos=va,g=n,c=7,n=s,f=part
विषमे विषम pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s