Original

यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः ।न सोऽर्थमाप्नुयात्किंचित्फलान्यपि च भारत ॥ १६ ॥

Segmented

यो हि अमित्रैः नरो नित्यम् न संदध्याद् अपण्डितः न सो ऽर्थम् आप्नुयात् किंचित् फलानि अपि च भारत

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अमित्रैः अमित्र pos=n,g=m,c=3,n=p
नरो नर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
संदध्याद् संधा pos=v,p=3,n=s,l=vidhilin
अपण्डितः अपण्डित pos=a,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
किंचित् कश्चित् pos=n,g=n,c=2,n=s
फलानि फल pos=n,g=n,c=2,n=p
अपि अपि pos=i
pos=i
भारत भारत pos=n,g=m,c=8,n=s