Original

त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् ।न तेऽस्त्यन्यन्मया कृत्यं किंचिदन्यत्र भक्षणात् ॥ १५९ ॥

Segmented

त्वम् हि सौम्य कृतार्थो ऽद्य निर्वृत्त-अर्थाः तथा वयम् न ते अस्ति अन्यत् मया कृत्यम् किंचिद् अन्यत्र भक्षणात्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
निर्वृत्त निर्वृत् pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्यत् अन्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
भक्षणात् भक्षण pos=n,g=n,c=5,n=s