Original

त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् ।अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥ १५८ ॥

Segmented

त्वद्-वीर्येण विमुक्तो ऽहम् मद्-वीर्येण तथा भवान् अन्योन्य-अनुग्रहे वृत्ते न अस्ति भूयः समागमः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
अनुग्रहे अनुग्रह pos=n,g=m,c=7,n=s
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भूयः भूयस् pos=i
समागमः समागम pos=n,g=m,c=1,n=s