Original

सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः ।प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे ॥ १५७ ॥

Segmented

सो ऽहम् एवम् प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः प्रविशेयम् कथम् पाशम् त्वद्-कृतम् तद् वदस्व मे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
प्रणीतानि प्रणी pos=va,g=n,c=2,n=p,f=part
ज्ञात्वा ज्ञा pos=vi
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
प्रविशेयम् प्रविश् pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
पाशम् पाश pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s