Original

त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः ।तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता ॥ १५६ ॥

Segmented

त्वम् हि मे ऽत्यन्ततः शत्रुः सामर्थ्यात् मित्र-ताम् गतः तत् कृत्यम् अभिनिर्वृत्तम् प्रकृतिः शत्रु-ताम् गता

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽत्यन्ततः अत्यन्त pos=a,g=n,c=5,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
सामर्थ्यात् सामर्थ्य pos=n,g=n,c=5,n=s
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
अभिनिर्वृत्तम् अभिनिर्वृत् pos=va,g=n,c=1,n=s,f=part
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
शत्रु शत्रु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part