Original

तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे ।अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे ॥ १५३ ॥

Segmented

तस्मात् न अहम् चले स्व-अर्थतः सुस्थितः संधि-विग्रहे अभ्राणाम् इव रूपाणि विकुर्वन्ति क्षणे क्षणे

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
चले चल् pos=v,p=1,n=s,l=lat
स्व स्व pos=a,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
सुस्थितः सुस्थित pos=a,g=m,c=1,n=s
संधि संधि pos=n,comp=y
विग्रहे विग्रह pos=n,g=m,c=7,n=s
अभ्राणाम् अभ्र pos=n,g=n,c=6,n=p
इव इव pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
विकुर्वन्ति विकृ pos=v,p=3,n=p,l=lat
क्षणे क्षण pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s