Original

न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते ।अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव ॥ १५२ ॥

Segmented

न तु ईदृशम् त्वया वाच्यम् विदुषि स्व-अर्थ-पण्डिते अकाले अविषम-स्थस्य स्व-अर्थ-हेतुः अयम् तव

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
विदुषि विद्वस् pos=a,g=m,c=7,n=s
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पण्डिते पण्डित pos=a,g=m,c=7,n=s
अकाले अकाल pos=n,g=m,c=7,n=s
अविषम अविषम pos=a,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s