Original

कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ।स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ १५१ ॥

Segmented

कालो हेतुम् विकुरुते स्व-अर्थः तम् अनुवर्तते स्व-अर्थम् प्राज्ञो ऽभिजानाति प्राज्ञम् लोको ऽनुवर्तते

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
विकुरुते विकृ pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ऽभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat