Original

किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः ।अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ॥ १५० ॥

Segmented

किम् नु तत् कारणम् मन्ये येन अहम् भवतः प्रियः अन्यत्र अभ्यवहार-अर्थतः तत्र अपि च बुधा वयम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
अभ्यवहार अभ्यवहार pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
तत्र तत्र pos=i
अपि अपि pos=i
pos=i
बुधा बुध pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p