Original

संधातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः ।अमित्रैरपि संधेयं प्राणा रक्ष्याश्च भारत ॥ १५ ॥

Segmented

संधातव्यम् बुधैः नित्यम् व्यवस्यम् हित-अर्थिभिः अमित्रैः अपि संधेयम् प्राणा रक्ः च भारत

Analysis

Word Lemma Parse
संधातव्यम् संधा pos=va,g=n,c=1,n=s,f=krtya
बुधैः बुध pos=a,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
व्यवस्यम् pos=i
हित हित pos=a,comp=y
अर्थिभिः अर्थिन् pos=a,g=m,c=3,n=p
अमित्रैः अमित्र pos=n,g=m,c=3,n=p
अपि अपि pos=i
संधेयम् संधा pos=va,g=n,c=1,n=s,f=krtya
प्राणा प्राण pos=n,g=m,c=1,n=p
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
pos=i
भारत भारत pos=n,g=m,c=8,n=s