Original

प्रियो भवति दानेन प्रियवादेन चापरः ।मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः ॥ १४८ ॥

Segmented

प्रियो भवति दानेन प्रिय-वादा च अपरः मन्त्र-होम-जपैः अन्यः कार्य-अर्थम् प्रीयते जनः

Analysis

Word Lemma Parse
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दानेन दान pos=n,g=n,c=3,n=s
प्रिय प्रिय pos=a,comp=y
वादा वाद pos=n,g=m,c=3,n=s
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
होम होम pos=n,comp=y
जपैः जप pos=n,g=m,c=3,n=p
अन्यः अन्य pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रीयते प्री pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s