Original

यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे ।स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ॥ १४७ ॥

Segmented

यदि अपि भ्रातरः क्रुद्धा भार्या वा कारण-अन्तरे स्वभावतः ते प्रीयन्ते न इतरः प्रीयते जनः

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
वा वा pos=i
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
प्रीयते प्री pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s