Original

सख्यं सोदरयोर्भ्रात्रोर्दंपत्योर्वा परस्परम् ।कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ॥ १४६ ॥

Segmented

सख्यम् सोदरयोः भ्रात्रोः दंपत्योः वा परस्परम् कस्यचिद् न अभिजानामि प्रीतिम् निष्कारणाम् इह

Analysis

Word Lemma Parse
सख्यम् सख्य pos=n,g=n,c=2,n=s
सोदरयोः सोदर pos=a,g=m,c=6,n=d
भ्रात्रोः भ्रातृ pos=n,g=m,c=6,n=d
दंपत्योः दम्पति pos=n,g=m,c=6,n=d
वा वा pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
निष्कारणाम् निष्कारण pos=a,g=f,c=2,n=s
इह इह pos=i