Original

कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥ १४५ ॥

Segmented

कारणात् प्रिय-ताम् एति द्वेष्यो भवति कारणात् अर्थ-अर्थी जीव-लोकः ऽयम् न कश्चित् कस्यचित् प्रियः

Analysis

Word Lemma Parse
कारणात् कारण pos=n,g=n,c=5,n=s
प्रिय प्रिय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
कारणात् कारण pos=n,g=n,c=5,n=s
अर्थ अर्थ pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
जीव जीव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s