Original

ब्रवीति मधुरं कंचित्प्रियो मे ह भवानिति ।तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु ॥ १४४ ॥

Segmented

ब्रवीति मधुरम् कंचित् प्रियो मे ह भवान् इति तत् मिथ्या करणम् सर्वम् विस्तरेण अपि मे शृणु

Analysis

Word Lemma Parse
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
मधुरम् मधुर pos=a,g=n,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
मिथ्या मिथ्या pos=i
करणम् करण pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot