Original

अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः ।पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् ॥ १४२ ॥

Segmented

अस्मिन् निलये एव त्वम् न्यग्रोधाद् अवतारितः पूर्वम् निविष्टम् उन्माथम् चपल-त्वात् न बुद्धवान्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
निलये निलय pos=n,g=m,c=7,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
न्यग्रोधाद् न्यग्रोध pos=n,g=m,c=5,n=s
अवतारितः अवतारय् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
निविष्टम् निविश् pos=va,g=m,c=2,n=s,f=part
उन्माथम् उन्माथ pos=n,g=m,c=2,n=s
चपल चपल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
बुद्धवान् बुध् pos=va,g=m,c=1,n=s,f=part