Original

तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् ।कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम् ॥ १४१ ॥

Segmented

तम् मन्ये निकृति-प्रज्ञम् यो मोक्षम् प्रत्यनन्तरम् कृत्यम् मृगयसे कर्तुम् सुख-उपायम् असंशयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
निकृति निकृति pos=n,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
प्रत्यनन्तरम् प्रत्यनन्तर pos=a,g=m,c=2,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
मृगयसे मृगय् pos=v,p=2,n=s,l=lat
कर्तुम् कृ pos=vi
सुख सुख pos=a,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
असंशयम् असंशयम् pos=i