Original

तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् ।देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥ १४ ॥

Segmented

तस्माद् विश्वसितव्यम् च विग्रहम् च समाचरेत् देशम् कालम् च विज्ञाय कार्य-अकार्य-विनिश्चये

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
विश्वसितव्यम् विश्वस् pos=va,g=n,c=1,n=s,f=krtya
pos=i
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
देशम् देश pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
विज्ञाय विज्ञा pos=vi
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s