Original

अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा ।मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः ॥ १३९ ॥

Segmented

अर्थ-युक्त्या हि दृश्यन्ते पिता माता सुताः तथा मातुला भागिनेयाः च तथा सम्बन्धि-बान्धवाः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
युक्त्या युक्ति pos=n,g=f,c=3,n=s
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
सुताः सुत pos=n,g=m,c=1,n=p
तथा तथा pos=i
मातुला मातुल pos=n,g=m,c=1,n=p
भागिनेयाः भागिनेय pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p