Original

अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् ।मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥ १३७ ॥

Segmented

अर्थ-युक्तिम् अविज्ञाय यः शुभे कुरुते मतिम् मित्रे वा यदि वा शत्रौ तस्य अपि चलिता मतिः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
युक्तिम् युक्ति pos=n,g=f,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
यः यद् pos=n,g=m,c=1,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मतिम् मति pos=n,g=f,c=2,n=s
मित्रे मित्र pos=n,g=m,c=7,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
शत्रौ शत्रु pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
चलिता चल् pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s