Original

यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु ।अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ॥ १३६ ॥

Segmented

यो विश्वसति मित्रेषु न च आश्वसति शत्रुषु अर्थ-युक्तिम् अविज्ञाय चलितम् तस्य जीवितम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
विश्वसति विश्वस् pos=v,p=3,n=s,l=lat
मित्रेषु मित्र pos=n,g=n,c=7,n=p
pos=i
pos=i
आश्वसति आश्वस् pos=v,p=3,n=s,l=lat
शत्रुषु शत्रु pos=n,g=m,c=7,n=p
अर्थ अर्थ pos=n,comp=y
युक्तिम् युक्ति pos=n,g=f,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
चलितम् चल् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s