Original

मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये ।शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥ १३५ ॥

Segmented

मित्रम् च शत्रु-ताम् एति कस्मिंश्चित् काल-पर्यये शत्रुः च मित्र-ताम् एति स्व-अर्थः हि बलवत्तरः

Analysis

Word Lemma Parse
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
शत्रु शत्रु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
हि हि pos=i
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s