Original

नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् ।अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा ॥ १३४ ॥

Segmented

न अस्ति मैत्री स्थिरा नाम न च ध्रुवम् अ सौहृदम् अर्थ-युक्त्या हि जायन्ते मित्राणि रिपवः तथा

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मैत्री मैत्री pos=n,g=f,c=1,n=s
स्थिरा स्थिर pos=a,g=f,c=1,n=s
नाम नाम pos=i
pos=i
pos=i
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
pos=i
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
अर्थ अर्थ pos=n,comp=y
युक्त्या युक्ति pos=n,g=f,c=3,n=s
हि हि pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
मित्राणि मित्र pos=n,g=n,c=1,n=p
रिपवः रिपु pos=n,g=m,c=1,n=p
तथा तथा pos=i