Original

यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति ।स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥ १३३ ॥

Segmented

यो यस्मिञ् जीवति स्व-अर्थम् पश्येत् तावत् स जीवति स तस्य तावत् मित्रम् स्याद् यावत् न स्याद् विपर्ययः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यस्मिञ् यद् pos=n,g=m,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तावत् तावत् pos=i
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तावत् तावत् pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यावत् यावत् pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s