Original

नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ।सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ १३२ ॥

Segmented

न अस्ति जात्या रिपुः नाम मित्रम् नाम न विद्यते सामर्थ्य-योगात् जायन्ते मित्राणि रिपवः तथा

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
जात्या जाति pos=n,g=f,c=3,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
नाम नाम pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
नाम नाम pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
सामर्थ्य सामर्थ्य pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
मित्राणि मित्र pos=n,g=n,c=1,n=p
रिपवः रिपु pos=n,g=m,c=1,n=p
तथा तथा pos=i