Original

शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः ।सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ॥ १३१ ॥

Segmented

शत्रु-रूपाः च सुहृदो मित्र-रूपाः च शत्रवः सान्त्विताः ते न बुध्यन्ते राग-लोभ-वशम् गताः

Analysis

Word Lemma Parse
शत्रु शत्रु pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
pos=i
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
सान्त्विताः सान्त्वय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
बुध्यन्ते बुध् pos=v,p=3,n=p,l=lat
राग राग pos=n,comp=y
लोभ लोभ pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part