Original

वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः ।एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतम् ॥ १३० ॥

Segmented

वेदितव्यानि मित्राणि बोद्धव्याः च अपि शत्रवः एतत् सु सूक्ष्मम् लोके ऽस्मिन् दृश्यते प्राज्ञ-संमतम्

Analysis

Word Lemma Parse
वेदितव्यानि विद् pos=va,g=n,c=1,n=p,f=krtya
मित्राणि मित्र pos=n,g=n,c=1,n=p
बोद्धव्याः बुध् pos=va,g=m,c=1,n=p,f=krtya
pos=i
अपि अपि pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
प्राज्ञ प्राज्ञ pos=a,comp=y
संमतम् सम्मन् pos=va,g=n,c=1,n=s,f=part