Original

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ॥ १३ ॥

Segmented

अमित्रो मित्र-ताम् याति मित्रम् च अपि प्रदुष्यति सामर्थ्य-योगात् कार्याणाम् तद्-गतेः हि सदा गतिः

Analysis

Word Lemma Parse
अमित्रो अमित्र pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
प्रदुष्यति प्रदुष् pos=v,p=3,n=s,l=lat
सामर्थ्य सामर्थ्य pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
तद् तद् pos=n,comp=y
गतेः गति pos=n,g=f,c=6,n=s
हि हि pos=i
सदा सदा pos=i
गतिः गति pos=n,g=f,c=1,n=s