Original

यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् ।ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम् ॥ १२९ ॥

Segmented

यद् भवान् आह तत् सर्वम् मया ते लोमश श्रुतम् मे अपि तावद् ब्रुवतः शृणु यत् प्रतिभाति माम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
लोमश लोमश pos=n,g=m,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
तावद् तावत् pos=i
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s