Original

एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः ।उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ॥ १२८ ॥

Segmented

एवम् उक्तः परम् सान्त्वम् मार्जारेण स मूषकः उवाच परम-अर्थ-ज्ञः श्लक्ष्णम् आत्म-हितम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
मार्जारेण मार्जार pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मूषकः मूषक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s